top of page
Gita in Five minutes- Shlokas
Gita in Five minutes - T Balakrishna Bhat
00:00 / 00:00
Shlokas

Arjuna uvāca |

na ca śaknomy avasthātuṃ bhramatīva ca me manaḥ |

nimittāni ca paśyāmi viparītāni keśava ||1-30 ||

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _

śrībhagavān uvāca |

klaibyaṃ mā sma gamaḥ pārtha naitat tvayy upapadyate |

kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha paraṃtapa ||2-3||

tad viddhi praṇipātena paripraśnena sevayā |

upadekṣyanti te jñānaṃ jñāninas tattvadarśinaḥ ||4-34||

śraddhāvānllabhate jñānaṃ tatparaḥ saṃyatendriyaḥ |

jñānaṃ labdhvā parāṃ śāntim acireṇādhigacchati ||4-39||

uddhared ātmanātmānaṃ nātmānam avasādayet |

ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ||6-5||

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _

na tv evāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ |

na caiva na bhaviṣyāmaḥ sarve vayam ataḥ param ||2-12||

avināśi tu tad viddhi yena sarvam idaṃ tatam |

vināśam avyayasyāsya na kaś cit kartum arhati ||2-17||

mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ |

manaḥṣaṣṭānīndriyāṇi prakṛtisthāni karṣati ||15-7||

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _

na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ |

na karmaphalasaṃyogaṃ svabhāvas tu pravartate ||5-14||

nādatte kasya cit pāpaṃ na caiva sukṛtaṃ vibhuḥ |

ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ ||5-15||

gatir bhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt |

prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījam avyayam ||9-18||

yadā yadā hi dharmasya glānir bhavati bhārata |

abhyutthānam adharmasya tadātmānaṃ sṛjāmy aham ||4-7||

mayā tatam idaṃ sarvaṃ jagad avyaktamūrtinā |

matsthāni sarvabhūtāni na cāhaṃ teṣv avasthitaḥ ||9-4||

na ca matsthāni bhūtāni paśya me yogam aiśvaram |

bhūtabhṛn na ca bhūtastho mamātmā bhūtabhāvanaḥ ||9-5||

ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartaté |

iti matvā bhajante māṃ budhā bhāvasamanvitāḥ ||10-8||

aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ |

aham ādiś ca madhyaṃ ca bhūtānām anta eva ca ||10-20||

ihaikasthaṃ jagat kṛtsnaṃ paśyādya sacarācaram |

mama dehe guḍākeśa yac cānyad draṣṭum icchasi ||11-7||

sarvayoniṣu kaunteya mūrtayaḥ saṃbhavanti yāḥ |

tāsāṃ brahma mahad yonir ahaṃ bījapradaḥ pitā ||14-4||

bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ |

tato māṃ tattvato jñātvā viśate tadanantaram ||18-55||

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _

avyaktād vyaktayaḥ sarvāḥ prabhavanty aharāgame |

rātryāgame pralīyante tatraivāvyaktasaṃjñake ||8-18||

 

mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram |

hetunānena kaunteya jagad viparivartate ||9-10||

prakṛtiṃ puruṣaṃ caiva viddhy anādī ubhāv api |

vikārāṃś ca guṇāṃś caiva viddhi prakṛtisaṃbhavān ||13-19||

sattvaṃ rajas tama iti guṇāḥ prakṛtisaṃbhavāḥ |

nibadhnanti mahābāho dehe dehinam avyayam ||14-5||

sarvadvāreṣu dehe 'smin prakāśa upajāyate |

jñānaṃ yadā tadā vidyād vivṛddhaṃ sattvam ity uta ||14-11||

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _

 

vāsāṃsi jīrṇāni yathā vihāya;

navāni gṛhṇāti naro 'parāṇi |

tathā śarīrāṇi vihāya jīrṇāny;

anyāni saṃyāti navāni dehī ||2-22||

prayatnād yatamānas tu yogī saṃśuddhakilbiṣaḥ |

anekajanmasaṃsiddhas tato yāti parāṃ gatim ||6-45||

samaṃ paśyan hi sarvatra samavasthitam īśvaram |

na hinasty ātmanātmānaṃ tato yāti parāṃ gatim ||13-28||

yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt |

tadottamavidāṃ lokān amalān pratipadyate ||14-14||

trividhaṃ narakasyedaṃ dvāraṃ nāśanam ātmanaḥ |

kāmaḥ krodhas tathā lobhas tasmād etat trayaṃ tyajet ||16-21||

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _

kāṇkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ |

kṣipraṃ hi mānuṣe loke siddhir bhavati karmajā ||4-12||

karmaṇy evādhikāras te mā phaleṣu kadā cana |

mā karmaphalahetur bhūr mā te saṅgo 'stv akarmaṇi ||2-47||

karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ |

janmabandhavinirmuktāḥ padaṃ gacchanty anāmayam ||2-51||

yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya |

siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate ||2-48||

śrutivipratipannā te yadā sthāsyati niścalā |

samādhāv acalā buddhis tadā yogam avāpsyasi ||2-53||

apāne juhvati prāṇaṃ prāṇe 'pānaṃ tathāpare |

prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ ||4-29||

yogayukto viśuddhātmā vijitātmā jitendriyaḥ |

sarvabhūtātmabhūtātmā kurvann api na lipyate ||5-7||

śanaiḥ śanair uparamed buddhyā dhṛtigṛhītayā |

ātmasaṃsthaṃ manaḥ kṛtvā na kiṃ cid api cintayet ||6-25||

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _

yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitum icchati |

tasya tasyācalāṃ śraddhāṃ tām eva vidadhāmy aham ||7-21||

ananyāś cintayanto māṃ ye janāḥ paryupāsate |

teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmy aham ||9-22||

yat karoṣi yad aśnāsi yaj juhoṣi dadāsi yat |

yat tapasyasi kaunteya tat kuruṣva madarpaṇam ||9-27||

kleśo 'dhikataras teṣām avyaktāsaktacetasām |

avyaktā hi gatirduḥkhaṃ dehavadbhir avāpyate ||12-5||

manaḥprasādaḥ saumyatvaṃ maunam ātmavinigrahaḥ |

bhāvasaṃśuddhir ity etat tapo mānasam ucyate ||17-16||

sarvadharmān parityajya mām ekaṃ ṣaraṇaṃ vraja |

ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ ||18-66||

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _

Arjuna uvāca |

sthāne hṛṣīkeśa tava prakīrtyā;

jagat prahṛṣyaty anurajyate ca |

rakṣāṃsi bhītāni diśo dravanti;

sarve namasyanti ca siddhasaṃghāḥ ||11-36||

naṣṭo mohaḥ smṛtir labdhā tvatprasādān mayācyuta |

sthito 'smi gatasaṃdehaḥ kariṣye vacanaṃ tava ||18-73||

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _

śrībhagavān uvāca |

devān bhāvayatānena te devā bhāvayantu vaḥ |

parasparaṃ bhāvayantaḥ śreyaḥ param avāpsyatha ||3-11||

tapasvibhyo 'dhiko yogī jñānibhyo 'pi mato 'dhikaḥ |

karmibhyaś cādhiko yogī tasmād yogī bhavārjuna ||6-46||

 

         ।। oṃ tat sat  ।।

।। śrī kṛṣṇārpaṇamastu ।।

SAṂKŚHIPTA ŚABDA GĪTĀ

|| hariḥ oṃ ||

avināśī ātman , satya paramātman ।

satguṇa ātman , saha paramātman  ।।

svadharma karmam , bhagavaddharmam ।

karmaphala tyāgam , ekāgra dhyānam ।

lobha tyāgam, kāmam, krodham  ।।

anitya vṛttiḥ prakṛti pravṛttiḥ ।

ananya bhaktiḥ bhaya pāpanivṛttiḥ।।

sthitadhīḥ śaktiḥ , sadaiva muktiḥ ।

etad hi gītā yoga yuktiḥ ।।

 

।। oṃ tat sat  ।।

।। śrī kṛṣṇārpaṇamastu ।।

 

SAMPURNA ANUGRAHAM

sthitadhīḥ sevita pūjita puṣpita ।

sthitadhīḥ mangala dhīramate ।।

 

Gita in Five minutes (Hindi)- Shlokas
गीता संक्षिप्त संग्रहम्

अर्जुन उवाच
न च शक्नोवस्थातुं मतीव च मे मनः ।
निमित्तानि च पयामि विपरीतानि केशव ॥१-३०॥
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
श्री  भगवान उवाच
क्लैब्यं मा  गमः पार्थ नैत य्युपपते ।
क्षुद्रं दयदौबर्र्रल्यं क्त्वोत्ति परंतप ॥२-३॥
तद्विद्धि णिपातेन परिश्नेन सेवया ।
उपदेन्ति ते ज्ञानं ज्ञानिनदर्शिनः ॥४-३४॥
द्धावांभते ज्ञानं तरः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगति ॥४-३९॥
उरेदानात्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यानो बन्धुरात्मैव रिपुरानः ॥६-५॥
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥२-१२॥
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमयस्या न कश्चिर्तुमहति ॥२-१७॥

ममैवांशो जीवलोके जीवभूतः सनातनः ।
मनःषष्ठानीन्द्रियाणि कृतिस्थानि कर्षति ॥१५-७॥
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
न कर्तृत्वं न कर्माणि लोक सृजति भुः ।
न कर्मफलसंयोगं भावस्तु वर्तते॥५-१४॥
नादत्ते क चित्पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुन्ति जवः ॥५-१५॥
गतिर्भर्ता भुः साक्षी निवासः शरणं सुत् ।
भवः लयः स्थानं निधानं बीजमयम् ॥ ९-१८॥
यदा यदा हि धर्म लानिर्भवति भारत ।
अभ्युत्थानमधर्म तदात्मानं सृजाहम् ॥ ४-७॥
मया ततमिदं सव जगदमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेवस्थितः ॥९-४॥
न च मत्स्थानि भूतानि पय मे योगमैरम् ।
भूतभृ च भूतस्थो ममात्मा भूतभावनः ॥९-५॥
अहं सर्व भवो मत्तः सव वर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥१०-८॥
अहमात्मा गुडाकेश सर्वंभूताशयस्थितः ।
अहमादि मध्यं च भूतानाम एव च ॥१०-२०॥
इहैकस्थं जगत्कृत्स्नं पया सचराचरम् ।
मम देहे गुडाकेश यच्चाद्द्रुमिसि ॥११-७॥
सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः ।
तासां  महद्योनिरहं बीजदः पिता ॥१४-४॥
भक्त्या मामभिजानाति यावाश्चास्मि ततः ।
ततो मां ततो ज्ञात्वा विशते तदनरम् ॥ १८-५५॥
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
 
अक्तायः सर्वाः भवहरागमे ।
रात्र्यागमे लीयन्ते तत्रैवासंके ॥८-१८॥
मयाक्षेण कृतिः सूयते सचराचरम् ।
हेतुनानेन कौन्तेय जगद्विपरिवर्तते॥९-१०॥
कृतिं पुषं चैव विनादी उभावपि ।
विकारां गुणांश्चैव विद्धि कृतिसंभवान् ॥१३-१९॥
सत्त्वं रजम इति गुणाः कृतिसंभवाः ।
निबन्ति महाबाहो देहे देहिनमयम् ॥१४-५॥
सर्वद्वारेषु देहे ऽस्मिकाश उपजायते ।
ज्ञानं यदा तदा विद्याद्विवृद्धं समित्युत॥१४-११॥

 

वासांसि जीर्णानि यथा विहाय

नवानि गृह्णाति नरो ऽपराणि ।

तथा शरीराणि विहाय जीर्णान्य्

अन्यानि संयाति नवानि देही ॥२-२२॥

यत्नातमानस्तु योगी संशुकिल्बिषः ।

अनेकजसंसितो याति परां गतिम् ॥६-४५॥

समं पयन्हि सर्व समवस्थितमीरम् ।

न हिनस्त्यानात्मानं ततो याति परां गतिम् ॥ १३-२८॥

यदा सत्त्वे वृद्धे तु लयं याति देहभृत् ।

तदोमविदां लोकानमलातिपते॥१४-१४॥

त्रिविधं नरकस्येदं द्वारं नाशनमानः ।

कामः क्रोधथा लोभस्मादेतयं जेत् ॥ १६-२१॥

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _

कान्तः कर्मणां सिद्धिं यज इह देवताः ।

क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥४-१२॥

कर्मण्येवाधिकारस्ते मा फलेषु कदा चन ।

मा कर्मफलहेतुर्भूर्मा ते सङ्गो ऽकर्मणि ॥२-४७॥

कर्मजं बुद्धियुक्ता हि फलं क्त्वा मनीषिणः ।

जबविनिर्मुक्ताः पदं गनामयम् ॥ २-५१॥

योगस्थः कु कर्माणि सङ्गं क्त्वा धनंजय ।

सिसिद्ध्योः समो भूत्वा समत्वं योग उते॥२-४८॥

श्रुतिवितिपन्ना ते यदा स्थाति निला ।

समाधावचला बुद्धिदा योगमवासि ॥२-५३॥

अपाने जुति प्राणं प्राणे ऽपानं तथापरे ।

प्राणापानगती द्ध्वा प्राणायामपरायणाः ॥४-२९॥

योगयुक्तो  विशुद्धात्मा विजितात्मा जितेन्द्रियः ।

सर्वभूताभूतात्मा कुर्वपि न लिते॥५-७॥

शनैः शनैपरमद्बुद्ध्या धृतिगृहीतया ।

आसंस्थं मनः कृत्वा न किं चिदपि चियेत् ॥ ६-२५॥

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _

यो यो यां यां तनुं भक्तः यार्चितुमिति ।

त तस्याचलां द्धां तामेव विदधाहम् ॥ ७-२१॥

अनन्याश्चियन्तो मां ये जनाः पर्युपासते ।

तेषां नित्याभियुक्तानां योगक्षेमं वहाहम् ॥ ९-२२॥

यरोषि यदश्नासि यज्जुहोषि ददासि यत् ।

यपसि कौन्तेय तत्कु मदर्पणम्॥ ९-२७॥

 

 

क्लेशो ऽधिकतरस्तेषामक्तासचेतसाम् ।

अक्ता हि गतिर्दुःखं देहवद्भिरवाते॥१२-५॥

मनःसादः सौत्वं मौनमाविनिहः ।

भावसंशुद्धिरित्येतपो मानसमुते॥१७-१६॥

 

सर्वधर्मारि मामेकं शरणं ज ।

अहं त्वा सर्वपापेभ्यो मोयिष्यामि मा शुचः ॥१८-६६॥

_ _ _ _ _ _ _ _ _ _ _ _ _ __ _ _ _ _ _ _

अर्जुन उवाच

स्थाने षीकेश तव कीर्त्या

जगनुरते च ।

रक्षांसि भीतानि दिशो वन्ति

सर्वे नमन्ति च सिसंघाः ॥११-३६॥

नष्टो मोहः स्मृतिर्लब्धा सादायाच्युत ।

स्थितो ऽस्मि गतसंदेहः करिष्ये वचनं तव ॥१८-७३॥

_ _ _ _ _ _ _ _ _ _ _ _ _ __ _ _ _ _ _ _

श्री भगवान उवाच

देवान्भावयतानेन ते देवा भावयन्तु वः ।

पररं भावयन्तः श्रेयः परमवाथ ॥३-११॥

तपस्विभ्यो ऽधिको योगी ज्ञानिभ्यो ऽपि मतो ऽधिकः ।

कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥६-४६॥

              ।। ॐ तत् सत्  ।।

          ।। श्री कृष्णार्पणमस्तु ।।

संक्षिप्त शब्द गीता

|| हरिः ॐ ||

अविनाशी  आत्मन् , सत्य परमात्मन् ।

सद्गुण आत्मन् , सह परमात्मन्  ।।

स्वधर्म कर्मम् , भगवद्धर्मम् ।

कर्मफल  त्यागम् , एकाग्र ध्यानम् ।

लोभ त्यागम्, कामम्, क्रोधम्  ।।

अनित्य वृत्तिः प्रकृति  प्रवृत्तिः ।

अनन्य भक्तिः भय पापनिवृत्तिः।।

स्थितधीः शक्तिः , सदैव मुक्तिः ।

एतद् हि गीता  योग  युक्तिः  ।।

।। ॐ तत् सत्  ।।

।। श्री कृष्णार्पणमस्तु ।।

संपूर्ण अनुग्रह

स्थितधीः सेवित पूजित पुष्पित ।

स्थितधीः मंगल धीरमते ।।

 

Gita in Five minutes (Kannada)- Shlokas
VÃvÉAiÀÄ ¸ÀAQë¥ÀÛ ¸ÀAUÀæºÀ

CdÄð£À GªÁZÀ |

 

£À ZÀ ±ÀPÉÆßêÀÄåªÀ¸ÁÜvÀÄA ¨sÀæªÀÄwêÀ ZÀ ªÉÄà ªÀÄ£ÀB||

¤«ÄvÁÛ¤ ZÀ ¥À±Áå«Ä «¥ÀjÃvÁ¤ PÉñÀªÀ ||1-30||

 

---------------------------------

²æèsÀUÀªÁ£ï GªÁZÀ |

 

PÉèöʧåA ªÀiÁ ¸Àä UÀªÀÄB ¥ÁxÀð £ÉÊvÀvÀÛ÷éAiÀÄÄå¥À¥ÀzÀåvÉÃ|

PÀÄëzÀæA ºÀÈzÀAiÀÄ z˧ð®åA vÀåPÉÆÛ÷éÃwÛµÀ× ¥ÀgÀAvÀ¥À ||2-3||

 

vÀ¢é¢Þ ¥ÀætÂ¥ÁvÉãÀ ¥Àj¥Àæ±ÉßãÀ ¸ÉêÀAiÀiÁ|

G¥ÀzÉÃPÀë÷åAw vÉà eÁÕ£ÀA eÁÕ¤£À¸ÀÛvÀÛ÷ézÀ²ð£ÀB ||4-34||

 

±ÀæzÁÞªÁ£ï ®¨sÀvÉà eÁÕ£ÀA vÀvÀàgÀB ¸ÀAAiÀÄvÉÃA¢æAiÀÄB|

eÁÕ£ÀA ®¨ÁÞ÷é ¥ÀgÁA ±ÁAwªÀÄagÉÃuÁ¢üUÀZÀÒw ||4-39||

 

GzÀÞgÉÃzÁvÀä£ÁvÁä£ÀA £ÁvÁä£ÀªÀĪÀ¸ÁzÀAiÉÄÃvï|

DvÉäöʪÀ ºÁåvÀä£ÉÆà §AzsÀÄgÁvÉäöʪÀ j¥ÀÄgÁvÀä£ÀB||6-5||

 

---------------------------------

 

£À vÉéêÁºÀA eÁvÀÄ £Á¸ÀA £ÀvÀéA £ÉêÉÄà d£Á¢ü¥ÁB|

£À ZÉʪÀ £À ¨sÀ«µÁåªÀÄB ¸ÀªÉÃð ªÀAiÀĪÀÄvÀB ¥ÀgÀªÀiï ||2-12||

 

C«£Á² vÀÄ vÀ¢é¢Þ AiÉÄãÀ ¸ÀªÀð«ÄzÀA vÀvÀªÀiï|

«£Á±ÀªÀĪÀåAiÀĸÁå¸Àå £À PÀ²ÑvÀÌvÀÄðªÀĺÀðw ||2-17||

 

ªÀĪÉÄʪÁA±ÉÆà fêÀ¯ÉÆÃPÉà fêÀ ¨sÀÆvÀB ¸À£ÁvÀ£ÀB|

ªÀÄ£ÀB µÀµÁפÃA¢æAiÀiÁt ¥ÀæPÀÈw¸Áܤ PÀµÀðw ||15-7||

 

---------------------------------

 

£À PÀvÀÈðvÀéA £À PÀªÀiÁðt ¯ÉÆÃPÀ¸Àå ¸ÀÈdw ¥Àæ¨sÀÄB|

£À PÀªÀÄð¥sÀ® ¸ÀAAiÉÆÃUÀA ¸Àé¨sÁªÀ¸ÀÄÛ ¥ÀæªÀvÀðvÉà ||5-14||

 

£ÁzÀvÉÛà PÀ¸ÀåavÁà¥ÀA £À ZÉʪÀ ¸ÀÄPÀÈvÀA «¨sÀÄB|                          

CeÁÕ£ÉãÁªÀÈvÀA eÁÕ£ÀA vÉãÀ ªÀÄĺÀåAw dAvÀªÀB ||5-15||

 

UÀw¨sÀðvÁð ¥Àæ¨sÀÄB ¸ÁQëà ¤ªÁ¸ÀB ±ÀgÀtA ¸ÀĺÀÈvï|

¥Àæ¨sÀªÀB ¥Àæ®AiÀÄB ¸ÁÜ£ÀA ¤zsÁ£ÀA ©ÃdªÀĪÀåAiÀÄA ||9-18||

 

AiÀÄzÁ AiÀÄzÁ » zsÀªÀÄð¸Àå UÁ褨sÀðªÀw ¨sÁgÀvÀ|

C¨sÀÄåvÁÜ£ÀªÀÄzsÀªÀÄð¸Àå vÀzÁvÁä£ÀA ¸ÀÈeÁªÀÄåºÀªÀiï ||4-7||

 

ªÀÄAiÀiÁ vÀvÀ«ÄzÀA ¸ÀªÀðA dUÀzÀªÀåPÀÛªÀÄÆwð£Á|

ªÀÄvÁì÷ܤ ¸ÀªÀð¨sÀÆvÁ¤ £À ZÁºÀA vÉõÀéªÀ¹ÜvÀB ||9-4||

 

£À ZÀ ªÀÄvÁì÷ܤ ¨sÀÆvÁ¤ ¥À±Àå ªÉÄà AiÉÆÃUÀªÉÄʱÀégÀªÀiï|

¨sÀÆvÀ¨sÀÈ£Àß ZÀ ¨sÀÆvÀ¸ÉÆÜà ªÀĪÀiÁvÁä ¨sÀÆvÀ¨sÁªÀ£ÀB ||9-5||

 

CºÀA ¸ÀªÀð¸Àå ¥Àæ¨sÀªÉÇà ªÀÄvÀÛB ¸ÀªÀðA ¥ÀæªÀvÀðvÉÃ|

Ew ªÀÄvÁé ¨sÀdAvÉà ªÀiÁA §ÄzsÁ: ¨sÁªÀ¸ÀªÀĤévÁB ||10-8||

 

CºÀªÀiÁvÁä UÀÄqÁPÉñÀ ¸ÀªÀð¨sÀÆvÁ±ÀAiÀĹÜvÀB|

CºÀªÀiÁ¢±ÀÑ ªÀÄzsÀåA ZÀ ¨sÀÆvÀ£ÁªÀÄAvÀ KªÀ ZÀ ||10-20||

 

EºÉÊPÀ¸ÀÜA dUÀvÀÌöÈvÀì÷ßA ¥À±ÁåzÀå ¸ÀZÀgÁZÀgÀªÀiï|

ªÀĪÀÄ zÉúÉà UÀÄqÁPÉñÀ AiÀÄZÁÒ£Àåzï zÀæµÀÄÖ«ÄZÀÒ¹ ||11-7||

 

¸ÀªÀðAiÉÆäµÀÄ PËAvÉÃAiÀÄ ªÀÄÆvÀðAiÀÄB ¸ÀA¨sÀªÀAw AiÀiÁB|

vÁ¸ÁA §æºÀä ªÀĺÀzÉÆåägÀºÀA ©Ãd¥ÀæzÀB ¦vÁ ||14-4||

 

¨sÀPÁÛ÷å ªÀiÁªÀÄ©üeÁ£Áw AiÀiÁªÁ£Àå±Áѹä vÀvÀÛ÷évÀB|

vÀvÉÆà ªÀiÁA vÀvÀÛ÷évÉÆà eÁÕvÁé «±ÀvÉà vÀzÀ£ÀAvÀgÀA ||18-55||

 

 

 

CªÀåPÁÛzÀé÷åPÀÛAiÀÄB ¸ÀªÁðB ¥Àæ¨sÀªÀAvÀåºÀgÁUÀªÉÄÃ|

gÁvÁæ÷åUÀªÉÄà ¥Àæ°ÃAiÀÄAvÉà vÀvÉæöʪÁªÀåPÀÛ ¸ÀAdÕPÉà ||8-18||

 

 

ªÀÄAiÀiÁzsÀåPÉëÃt ¥ÀæPÀÈwB ¸ÀÆAiÀÄvÉà ¸ÀZÀgÁZÀgÀªÀiï|

ºÉÃvÀÄ£Á£ÉãÀ PËAvÉÃAiÀÄ dUÀ¢é¥ÀjªÀvÀðvÉà ||9-10||

 

¥ÀæPÀÈwA ¥ÀÄgÀĵÀA ZÉʪÀ «zÀÞ÷å£Á¢Ã G¨sÁªÀ¦|

«PÁgÁA±ÀÑ UÀÄuÁA±ÉÑöʪÀ «¢Þ ¥ÀæPÀÈw ¸ÀA¨sÀªÁ£ï ||13-19||

 

¸ÀvÀÛ÷éA gÀd¸ÀÛªÀÄ Ew UÀÄuÁB ¥ÀæPÀÈw ¸ÀA¨sÀªÁB|

¤§zsÀßAw ªÀĺÁ¨ÁºÉÆà zÉúÉà zÉû£ÀªÀĪÀåAiÀĪÀiï ||14-5||

 

¸ÀªÀðzÁégÉõÀÄ zÉúÉùä£ÀàçPÁ±À G¥ÀeÁAiÀÄvÉÃ|

eÁÕ£ÀA AiÀÄzÁ vÀzÁ «zÁå¢éªÀÈzÀÞA ¸ÀvÀÛ÷é«ÄvÀÄåvÀ ||14-11||

ªÁ¸ÁA¹ fÃuÁð¤ AiÀÄxÁ «ºÁAiÀÄ

£ÀªÁ¤ UÀȺÁÚw £ÀgÉÆÃ¥ÀgÁtÂ|

vÀxÁ ±ÀjÃgÁt «ºÁAiÀÄ fÃuÁð£Àå£Áå¤ ¸ÀAAiÀiÁw £ÀªÁ¤ zÉûà ||2-22||

 

¥ÀæAiÀÄvÁßzÀåvÀªÀiÁ£À¸ÀÄÛ AiÉÆÃVà ¸ÀA±ÀÄzÀÞQ°âµÀB|

C£ÉÃPÀ d£Àä ¸ÀA¹zÀÞ¸ÀÛvÉÆà AiÀiÁw ¥ÀgÁA UÀwªÀiï ||6-45||

 

¸ÀªÀÄA ¥À±Àå£ï » ¸ÀªÀðvÀæ ¸ÀªÀĪÀ¹ÜvÀ«ÄñÀégÀªÀiï|

£À »£À¸ÁÛ÷åvÀä£ÁvÁä£ÀA vÀvÉÆà AiÀiÁw ¥ÀgÁA UÀwA ||13-28||

 

AiÀÄzÁ ¸ÀvÉÛ÷éà ¥ÀæªÀÈzÉÞà vÀÄ ¥Àæ®AiÀÄA AiÀiÁw zÉúÀ¨sÀÈvï|

vÀzÉÆÃvÀÛªÀÄ«zÁA ¯ÉÆÃPÁ£ÀªÀįÁ£Ààçw¥ÀzÀåvÉà ||14-14||

 

wæ«zsÀA £ÀgÀPÀ¸ÉåÃzÀA zÁégÀA £Á±À£ÀªÀiÁvÀä£ÀB|

PÁªÀÄB PÉÆæÃzsÀ¸ÀÛxÁ ¯ÉÆèsÀ¸ÀÛ¸ÁäzÉÃvÀvÀÛçAiÀÄA vÀåeÉÃvï ||16-21||

 

---------------------------------

 

PÁAPÀëAvÀB PÀªÀÄðuÁA ¹¢ÞA AiÀÄdAvÀ EºÀ zÉêÀvÁB|

Që¥ÀæA » ªÀiÁ£ÀĵÉà ¯ÉÆÃPÉà ¹¢Þ¨sÀðªÀw PÀªÀÄðeÁ ||4-12||

 

PÀªÀÄðuÉåêÁ¢üPÁgÀ¸ÉÛà ªÀiÁ ¥sÀ¯ÉõÀÄ PÀzÁZÀ£À|                                  

ªÀiÁ PÀªÀÄð ¥sÀ® ºÉÃvÀĨsÀÆðªÀiÁð vÉà ¸ÀAUÉÆøÀÛ÷éPÀªÀÄðtÂ||2-47||

 

 

PÀªÀÄðdA §Ä¢ÞAiÀÄÄPÁÛ » ¥sÀ®A vÀåPÁÛ÷é ªÀĤötB|

d£Àä§AzsÀ«¤ªÀÄÄðPÁÛB ¥ÀzÀA UÀZÀÒAvÀå£ÁªÀÄAiÀĪÀiï ||2-51||

 

AiÉÆÃUÀ¸ÀÜB PÀÄgÀÄ PÀªÀiÁðt ¸ÀAUÀA vÀåPÁÛ÷é zsÀ£ÀAdAiÀÄ|

¹zÀÞ÷å¹zÉÆÞ÷åÃB ¸ÀªÉÆà ¨sÀÆvÁé ¸ÀªÀÄvÀéA AiÉÆÃUÀ GZÀåvÉà ||2-48||

 

±ÀÄæw«¥Àæw¥À£Áß vÉà AiÀÄzÁ ¸ÁܸÀåw ¤±ÀѯÁ|

¸ÀªÀiÁzsÁªÀZÀ¯Á §Ä¢Þ¸ÀÛzÁ AiÉÆÃUÀªÀĪÁ¥Àì÷å¹ ||2-53||

 

C¥Á£Éà dĺÀéw ¥ÁætA ¥ÁæuÉÃ¥Á£ÀA vÀxÁ¥ÀgÉÃ|

¥ÁæuÁ¥Á£ÀUÀwà gÀÄzÁÞ÷é ¥ÁæuÁAiÀiÁªÀÄ ¥ÀgÁAiÀÄuÁB ||4-29||

 

AiÉÆÃUÀAiÀÄÄPÉÆÛà «±ÀÄzÁÞvÁä «fvÁvÁä fvÉÃA¢æAiÀÄB|

¸ÀªÀð¨sÀÆvÁvÀä ¨sÀÆvÁvÁä PÀĪÀð£Àߦ £À °¥ÀåvÉà ||5-7||

 

±À£ÉÊB ±À£ÉÊgÀÄ¥ÀgÀªÉÄÃzÀÄâzÁÞ÷å zsÀÈwUÀÈ»ÃvÀAiÀiÁ|

DvÀä¸ÀA¸ÀÜA ªÀÄ£ÀB PÀÈvÁé £À QAazÀ¦ aAvÀAiÉÄÃvï ||6-25||

 

---------------------------------

 

AiÉÆà AiÉÆà AiÀiÁA AiÀiÁA vÀ£ÀÄA ¨sÀPÀÛB ±ÀæzÀÞAiÀiÁaðvÀÄ«ÄZÀÒw|

vÀ¸Àå vÀ¸ÁåZÀ¯ÁA ±ÀæzÁÞA vÁªÉÄêÀ «zÀzsÁªÀÄåºÀªÀiï ||7-21||

 

C£À£Áå²ÑAvÀAiÀÄAvÉÆà ªÀiÁA AiÉÄà d£ÁB ¥ÀAiÀÄÄð¥Á¸ÀvÉÃ|

vÉõÁA ¤vÁå©üAiÀÄÄPÁÛ£ÁA AiÉÆÃUÀPÉëêÀÄA ªÀºÁªÀÄåºÀªÀiï ||9-22||

 

AiÀÄvÀÌgÉÆö AiÀÄzÀ±Áß¹ AiÀÄdÄÓºÉÆö zÀzÁ¹ AiÀÄvï|

AiÀÄvÀÛ¥À¸Àå¹ PËAvÉÃAiÀÄ vÀvÀÄÌgÀĵÀé ªÀÄzÀ¥ÀðtªÀiï ||9-27||

 

PÉèñÉÆâüPÀvÀgÀ¸ÉÛõÁªÀĪÀåPÁÛ¸ÀPÀÛZÉÃvÀ¸ÁªÀiï|

CªÀåPÁÛ » UÀwzÀÄðBRA zÉúÀªÀ¢ãgÀªÁ¥ÀåvÉà ||12-5||

 

ªÀÄ£ÀB¥Àæ¸ÁzÀB ¸ËªÀÄåvÀéA ªÀiË£ÀªÀiÁvÀ䫤UÀæºÀB|

¨sÁªÀ¸ÀA±ÀÄ¢ÞjvÉåÃvÀvÀÛ¥ÉÆà ªÀiÁ£À¸ÀªÀÄÄZÀåvÉà ||17-16||

 

¸ÀªÀðzsÀªÀiÁð£ÀàjvÀådå ªÀiÁªÉÄÃPÀA ±ÀgÀtA ªÀæd|

CºÀA vÁé ¸ÀªÀð¥Á¥ÉèsÉÆåà ªÉÆÃPÀë¬ÄµÁå«Ä ªÀiÁ ±ÀÄZÀB ||18-66||

 

 

---------------------------------

 

CdÄð£À GªÁZÀ |

 

¸ÁÜ£Éà ºÀȶÃPÉñÀ vÀªÀ ¥ÀæQÃvÁåð dUÀvÀàçºÀȵÀåvÀå£ÀÄgÀdåvÉà ZÀ|

gÀPÁëA¹ ©üÃvÁ¤ ¢±ÉÆà zÀæªÀAw ¸ÀªÉÃð £ÀªÀĸÀåAw ZÀ ¹zÀÞ¸ÀAWÁB ||11-36||

 

£ÀµÉÆÖêÉÆúÀB ¸ÀäöÈw®ð¨ÁÞ vÀévÀàç¸ÁzÁ£ÀäAiÀiÁZÀÄåvÀ|

¹ÜvÉÆùä UÀvÀ¸ÀAzÉúÀB PÀjµÉåà ªÀZÀ£ÀA vÀªÀ ||18-73||

 

---------------------------------

 

²æèsÀUÀªÁ£ï GªÁZÀ |

 

zÉêÁ£ÁãªÀAiÀÄvÁ£ÉãÀ vÉà zÉêÁ ¨sÁªÀAiÀÄAvÀÄ ªÀB|

¥ÀgÀ¸ÀàgÀA ¨sÁªÀAiÀÄAvÀB ±ÉæÃAiÀÄB ¥ÀgÀªÀĪÁ¥Àì÷åxÀ ||3-11||

 

vÀ¥À¹é¨sÉÆåâüPÉÆà AiÉÆÃVà eÁÕ¤¨sÉÆåæ ªÀÄvÉÆâüPÀB|

PÀ«Äð¨sÀå±ÁÒ¢üPÉÆà AiÉÆÃVà vÀ¸ÁäzÉÆåÃVà ¨sÀªÁdÄð£À ||6-46||

 

|| NA vÀvï ¸Àvï ||

|| ²æà PÀȵÁÚ¥ÀðtªÀĸÀÄÛ ||

¸ÀAQë¥ÀÛ ±À§Ý VÃvÁ

|| ºÀjB MA||

 

C«£Á²Ã DvÀä£ï ,¸ÀvÀå ¥ÀgÀªÀiÁvÀä£ï।

¸ÀzÀÄÎt DvÀä£ï , ¸ÀºÀ ¥ÀgÀªÀiÁvÀä£ï।।

¸ÀézsÀªÀÄð PÀªÀÄðªÀiï , ¨sÀUÀªÀzÀÞªÀÄðªÀiï ।

PÀªÀÄð¥sÀ® vÁåUÀA, KPÁUÀæ  zsÁå£ÀA ।

¯ÉÆèsÀ vÁåUÀA, PÁªÀÄA, PÉÆæÃzsÀA।।

C¤vÀå  ªÀÈwÛ:  ¥ÀæPÀÈw ¥ÀæªÀÈwÛ:।

C£À£Àå ¨sÀQÛ:  ¨sÀAiÀÄ ¥Á¥À¤ªÀÈwÛ:।।

¹ÜvÀ¢üÃ: ±ÀQÛ: ,  ¸ÀzÉʪÀ  ªÀÄÄQÛ: ।

KvÀzï » VÃvÁ AiÉÆÃUÀ AiÀÄÄQÛ : ।।

 

।। NA  vÀvï ¸Àvï ।।

।। ²æà PÀȵÁÚ¥ÀðtªÀĸÀÄÛ ।।

¸ÀA¥ÀÆtð C£ÀÄUÀæºÀ

¹ÜvÀ¢üÃ: ¸ÉëvÀ ¥ÀÆfvÀ ¥ÀĶàvÀ |

¹ÜvÀ¢üÃ: ªÀÄAUÀ®  ¢üÃgÀªÀÄvÉà ||

 

bottom of page